Declension table of ?mīlayitavya

Deva

NeuterSingularDualPlural
Nominativemīlayitavyam mīlayitavye mīlayitavyāni
Vocativemīlayitavya mīlayitavye mīlayitavyāni
Accusativemīlayitavyam mīlayitavye mīlayitavyāni
Instrumentalmīlayitavyena mīlayitavyābhyām mīlayitavyaiḥ
Dativemīlayitavyāya mīlayitavyābhyām mīlayitavyebhyaḥ
Ablativemīlayitavyāt mīlayitavyābhyām mīlayitavyebhyaḥ
Genitivemīlayitavyasya mīlayitavyayoḥ mīlayitavyānām
Locativemīlayitavye mīlayitavyayoḥ mīlayitavyeṣu

Compound mīlayitavya -

Adverb -mīlayitavyam -mīlayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria