Declension table of ?mīliṣyat

Deva

MasculineSingularDualPlural
Nominativemīliṣyan mīliṣyantau mīliṣyantaḥ
Vocativemīliṣyan mīliṣyantau mīliṣyantaḥ
Accusativemīliṣyantam mīliṣyantau mīliṣyataḥ
Instrumentalmīliṣyatā mīliṣyadbhyām mīliṣyadbhiḥ
Dativemīliṣyate mīliṣyadbhyām mīliṣyadbhyaḥ
Ablativemīliṣyataḥ mīliṣyadbhyām mīliṣyadbhyaḥ
Genitivemīliṣyataḥ mīliṣyatoḥ mīliṣyatām
Locativemīliṣyati mīliṣyatoḥ mīliṣyatsu

Compound mīliṣyat -

Adverb -mīliṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria