Declension table of ?mīlitavat

Deva

MasculineSingularDualPlural
Nominativemīlitavān mīlitavantau mīlitavantaḥ
Vocativemīlitavan mīlitavantau mīlitavantaḥ
Accusativemīlitavantam mīlitavantau mīlitavataḥ
Instrumentalmīlitavatā mīlitavadbhyām mīlitavadbhiḥ
Dativemīlitavate mīlitavadbhyām mīlitavadbhyaḥ
Ablativemīlitavataḥ mīlitavadbhyām mīlitavadbhyaḥ
Genitivemīlitavataḥ mīlitavatoḥ mīlitavatām
Locativemīlitavati mīlitavatoḥ mīlitavatsu

Compound mīlitavat -

Adverb -mīlitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria