Declension table of ?mīlayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemīlayiṣyamāṇam mīlayiṣyamāṇe mīlayiṣyamāṇāni
Vocativemīlayiṣyamāṇa mīlayiṣyamāṇe mīlayiṣyamāṇāni
Accusativemīlayiṣyamāṇam mīlayiṣyamāṇe mīlayiṣyamāṇāni
Instrumentalmīlayiṣyamāṇena mīlayiṣyamāṇābhyām mīlayiṣyamāṇaiḥ
Dativemīlayiṣyamāṇāya mīlayiṣyamāṇābhyām mīlayiṣyamāṇebhyaḥ
Ablativemīlayiṣyamāṇāt mīlayiṣyamāṇābhyām mīlayiṣyamāṇebhyaḥ
Genitivemīlayiṣyamāṇasya mīlayiṣyamāṇayoḥ mīlayiṣyamāṇānām
Locativemīlayiṣyamāṇe mīlayiṣyamāṇayoḥ mīlayiṣyamāṇeṣu

Compound mīlayiṣyamāṇa -

Adverb -mīlayiṣyamāṇam -mīlayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria