Declension table of ?mīlyamāna

Deva

NeuterSingularDualPlural
Nominativemīlyamānam mīlyamāne mīlyamānāni
Vocativemīlyamāna mīlyamāne mīlyamānāni
Accusativemīlyamānam mīlyamāne mīlyamānāni
Instrumentalmīlyamānena mīlyamānābhyām mīlyamānaiḥ
Dativemīlyamānāya mīlyamānābhyām mīlyamānebhyaḥ
Ablativemīlyamānāt mīlyamānābhyām mīlyamānebhyaḥ
Genitivemīlyamānasya mīlyamānayoḥ mīlyamānānām
Locativemīlyamāne mīlyamānayoḥ mīlyamāneṣu

Compound mīlyamāna -

Adverb -mīlyamānam -mīlyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria