Declension table of ?mīlitavatī

Deva

FeminineSingularDualPlural
Nominativemīlitavatī mīlitavatyau mīlitavatyaḥ
Vocativemīlitavati mīlitavatyau mīlitavatyaḥ
Accusativemīlitavatīm mīlitavatyau mīlitavatīḥ
Instrumentalmīlitavatyā mīlitavatībhyām mīlitavatībhiḥ
Dativemīlitavatyai mīlitavatībhyām mīlitavatībhyaḥ
Ablativemīlitavatyāḥ mīlitavatībhyām mīlitavatībhyaḥ
Genitivemīlitavatyāḥ mīlitavatyoḥ mīlitavatīnām
Locativemīlitavatyām mīlitavatyoḥ mīlitavatīṣu

Compound mīlitavati - mīlitavatī -

Adverb -mīlitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria