Declension table of ?mīlayitavya

Deva

MasculineSingularDualPlural
Nominativemīlayitavyaḥ mīlayitavyau mīlayitavyāḥ
Vocativemīlayitavya mīlayitavyau mīlayitavyāḥ
Accusativemīlayitavyam mīlayitavyau mīlayitavyān
Instrumentalmīlayitavyena mīlayitavyābhyām mīlayitavyaiḥ mīlayitavyebhiḥ
Dativemīlayitavyāya mīlayitavyābhyām mīlayitavyebhyaḥ
Ablativemīlayitavyāt mīlayitavyābhyām mīlayitavyebhyaḥ
Genitivemīlayitavyasya mīlayitavyayoḥ mīlayitavyānām
Locativemīlayitavye mīlayitavyayoḥ mīlayitavyeṣu

Compound mīlayitavya -

Adverb -mīlayitavyam -mīlayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria