Declension table of ?mīlayitavyā

Deva

FeminineSingularDualPlural
Nominativemīlayitavyā mīlayitavye mīlayitavyāḥ
Vocativemīlayitavye mīlayitavye mīlayitavyāḥ
Accusativemīlayitavyām mīlayitavye mīlayitavyāḥ
Instrumentalmīlayitavyayā mīlayitavyābhyām mīlayitavyābhiḥ
Dativemīlayitavyāyai mīlayitavyābhyām mīlayitavyābhyaḥ
Ablativemīlayitavyāyāḥ mīlayitavyābhyām mīlayitavyābhyaḥ
Genitivemīlayitavyāyāḥ mīlayitavyayoḥ mīlayitavyānām
Locativemīlayitavyāyām mīlayitavyayoḥ mīlayitavyāsu

Adverb -mīlayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria