Conjugation tables of ?dhav

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdhavāmi dhavāvaḥ dhavāmaḥ
Seconddhavasi dhavathaḥ dhavatha
Thirddhavati dhavataḥ dhavanti


MiddleSingularDualPlural
Firstdhave dhavāvahe dhavāmahe
Seconddhavase dhavethe dhavadhve
Thirddhavate dhavete dhavante


PassiveSingularDualPlural
Firstdhavye dhavyāvahe dhavyāmahe
Seconddhavyase dhavyethe dhavyadhve
Thirddhavyate dhavyete dhavyante


Imperfect

ActiveSingularDualPlural
Firstadhavam adhavāva adhavāma
Secondadhavaḥ adhavatam adhavata
Thirdadhavat adhavatām adhavan


MiddleSingularDualPlural
Firstadhave adhavāvahi adhavāmahi
Secondadhavathāḥ adhavethām adhavadhvam
Thirdadhavata adhavetām adhavanta


PassiveSingularDualPlural
Firstadhavye adhavyāvahi adhavyāmahi
Secondadhavyathāḥ adhavyethām adhavyadhvam
Thirdadhavyata adhavyetām adhavyanta


Optative

ActiveSingularDualPlural
Firstdhaveyam dhaveva dhavema
Seconddhaveḥ dhavetam dhaveta
Thirddhavet dhavetām dhaveyuḥ


MiddleSingularDualPlural
Firstdhaveya dhavevahi dhavemahi
Seconddhavethāḥ dhaveyāthām dhavedhvam
Thirddhaveta dhaveyātām dhaveran


PassiveSingularDualPlural
Firstdhavyeya dhavyevahi dhavyemahi
Seconddhavyethāḥ dhavyeyāthām dhavyedhvam
Thirddhavyeta dhavyeyātām dhavyeran


Imperative

ActiveSingularDualPlural
Firstdhavāni dhavāva dhavāma
Seconddhava dhavatam dhavata
Thirddhavatu dhavatām dhavantu


MiddleSingularDualPlural
Firstdhavai dhavāvahai dhavāmahai
Seconddhavasva dhavethām dhavadhvam
Thirddhavatām dhavetām dhavantām


PassiveSingularDualPlural
Firstdhavyai dhavyāvahai dhavyāmahai
Seconddhavyasva dhavyethām dhavyadhvam
Thirddhavyatām dhavyetām dhavyantām


Future

ActiveSingularDualPlural
Firstdhaviṣyāmi dhaviṣyāvaḥ dhaviṣyāmaḥ
Seconddhaviṣyasi dhaviṣyathaḥ dhaviṣyatha
Thirddhaviṣyati dhaviṣyataḥ dhaviṣyanti


MiddleSingularDualPlural
Firstdhaviṣye dhaviṣyāvahe dhaviṣyāmahe
Seconddhaviṣyase dhaviṣyethe dhaviṣyadhve
Thirddhaviṣyate dhaviṣyete dhaviṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdhavitāsmi dhavitāsvaḥ dhavitāsmaḥ
Seconddhavitāsi dhavitāsthaḥ dhavitāstha
Thirddhavitā dhavitārau dhavitāraḥ


Perfect

ActiveSingularDualPlural
Firstdadhāva dadhava dadhaviva dadhavima
Seconddadhavitha dadhavathuḥ dadhava
Thirddadhāva dadhavatuḥ dadhavuḥ


MiddleSingularDualPlural
Firstdadhave dadhavivahe dadhavimahe
Seconddadhaviṣe dadhavāthe dadhavidhve
Thirddadhave dadhavāte dadhavire


Benedictive

ActiveSingularDualPlural
Firstdhavyāsam dhavyāsva dhavyāsma
Seconddhavyāḥ dhavyāstam dhavyāsta
Thirddhavyāt dhavyāstām dhavyāsuḥ

Participles

Past Passive Participle
dhavta m. n. dhavtā f.

Past Active Participle
dhavtavat m. n. dhavtavatī f.

Present Active Participle
dhavat m. n. dhavantī f.

Present Middle Participle
dhavamāna m. n. dhavamānā f.

Present Passive Participle
dhavyamāna m. n. dhavyamānā f.

Future Active Participle
dhaviṣyat m. n. dhaviṣyantī f.

Future Middle Participle
dhaviṣyamāṇa m. n. dhaviṣyamāṇā f.

Future Passive Participle
dhavitavya m. n. dhavitavyā f.

Future Passive Participle
dhāvya m. n. dhāvyā f.

Future Passive Participle
dhavanīya m. n. dhavanīyā f.

Perfect Active Participle
dadhavvas m. n. dadhavuṣī f.

Perfect Middle Participle
dadhavāna m. n. dadhavānā f.

Indeclinable forms

Infinitive
dhavitum

Absolutive
dhavtvā

Absolutive
-dhavya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria