Declension table of ?dadhavāna

Deva

MasculineSingularDualPlural
Nominativedadhavānaḥ dadhavānau dadhavānāḥ
Vocativedadhavāna dadhavānau dadhavānāḥ
Accusativedadhavānam dadhavānau dadhavānān
Instrumentaldadhavānena dadhavānābhyām dadhavānaiḥ dadhavānebhiḥ
Dativedadhavānāya dadhavānābhyām dadhavānebhyaḥ
Ablativedadhavānāt dadhavānābhyām dadhavānebhyaḥ
Genitivedadhavānasya dadhavānayoḥ dadhavānānām
Locativedadhavāne dadhavānayoḥ dadhavāneṣu

Compound dadhavāna -

Adverb -dadhavānam -dadhavānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria