Declension table of ?dhaviṣyantī

Deva

FeminineSingularDualPlural
Nominativedhaviṣyantī dhaviṣyantyau dhaviṣyantyaḥ
Vocativedhaviṣyanti dhaviṣyantyau dhaviṣyantyaḥ
Accusativedhaviṣyantīm dhaviṣyantyau dhaviṣyantīḥ
Instrumentaldhaviṣyantyā dhaviṣyantībhyām dhaviṣyantībhiḥ
Dativedhaviṣyantyai dhaviṣyantībhyām dhaviṣyantībhyaḥ
Ablativedhaviṣyantyāḥ dhaviṣyantībhyām dhaviṣyantībhyaḥ
Genitivedhaviṣyantyāḥ dhaviṣyantyoḥ dhaviṣyantīnām
Locativedhaviṣyantyām dhaviṣyantyoḥ dhaviṣyantīṣu

Compound dhaviṣyanti - dhaviṣyantī -

Adverb -dhaviṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria