Declension table of ?dhavamāna

Deva

MasculineSingularDualPlural
Nominativedhavamānaḥ dhavamānau dhavamānāḥ
Vocativedhavamāna dhavamānau dhavamānāḥ
Accusativedhavamānam dhavamānau dhavamānān
Instrumentaldhavamānena dhavamānābhyām dhavamānaiḥ dhavamānebhiḥ
Dativedhavamānāya dhavamānābhyām dhavamānebhyaḥ
Ablativedhavamānāt dhavamānābhyām dhavamānebhyaḥ
Genitivedhavamānasya dhavamānayoḥ dhavamānānām
Locativedhavamāne dhavamānayoḥ dhavamāneṣu

Compound dhavamāna -

Adverb -dhavamānam -dhavamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria