Declension table of ?dhaviṣyat

Deva

MasculineSingularDualPlural
Nominativedhaviṣyan dhaviṣyantau dhaviṣyantaḥ
Vocativedhaviṣyan dhaviṣyantau dhaviṣyantaḥ
Accusativedhaviṣyantam dhaviṣyantau dhaviṣyataḥ
Instrumentaldhaviṣyatā dhaviṣyadbhyām dhaviṣyadbhiḥ
Dativedhaviṣyate dhaviṣyadbhyām dhaviṣyadbhyaḥ
Ablativedhaviṣyataḥ dhaviṣyadbhyām dhaviṣyadbhyaḥ
Genitivedhaviṣyataḥ dhaviṣyatoḥ dhaviṣyatām
Locativedhaviṣyati dhaviṣyatoḥ dhaviṣyatsu

Compound dhaviṣyat -

Adverb -dhaviṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria