Declension table of ?dhavtavat

Deva

MasculineSingularDualPlural
Nominativedhavtavān dhavtavantau dhavtavantaḥ
Vocativedhavtavan dhavtavantau dhavtavantaḥ
Accusativedhavtavantam dhavtavantau dhavtavataḥ
Instrumentaldhavtavatā dhavtavadbhyām dhavtavadbhiḥ
Dativedhavtavate dhavtavadbhyām dhavtavadbhyaḥ
Ablativedhavtavataḥ dhavtavadbhyām dhavtavadbhyaḥ
Genitivedhavtavataḥ dhavtavatoḥ dhavtavatām
Locativedhavtavati dhavtavatoḥ dhavtavatsu

Compound dhavtavat -

Adverb -dhavtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria