Declension table of ?dhavta

Deva

NeuterSingularDualPlural
Nominativedhavtam dhavte dhavtāni
Vocativedhavta dhavte dhavtāni
Accusativedhavtam dhavte dhavtāni
Instrumentaldhavtena dhavtābhyām dhavtaiḥ
Dativedhavtāya dhavtābhyām dhavtebhyaḥ
Ablativedhavtāt dhavtābhyām dhavtebhyaḥ
Genitivedhavtasya dhavtayoḥ dhavtānām
Locativedhavte dhavtayoḥ dhavteṣu

Compound dhavta -

Adverb -dhavtam -dhavtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria