Declension table of ?dadhavāna

Deva

NeuterSingularDualPlural
Nominativedadhavānam dadhavāne dadhavānāni
Vocativedadhavāna dadhavāne dadhavānāni
Accusativedadhavānam dadhavāne dadhavānāni
Instrumentaldadhavānena dadhavānābhyām dadhavānaiḥ
Dativedadhavānāya dadhavānābhyām dadhavānebhyaḥ
Ablativedadhavānāt dadhavānābhyām dadhavānebhyaḥ
Genitivedadhavānasya dadhavānayoḥ dadhavānānām
Locativedadhavāne dadhavānayoḥ dadhavāneṣu

Compound dadhavāna -

Adverb -dadhavānam -dadhavānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria