Declension table of ?dhavantī

Deva

FeminineSingularDualPlural
Nominativedhavantī dhavantyau dhavantyaḥ
Vocativedhavanti dhavantyau dhavantyaḥ
Accusativedhavantīm dhavantyau dhavantīḥ
Instrumentaldhavantyā dhavantībhyām dhavantībhiḥ
Dativedhavantyai dhavantībhyām dhavantībhyaḥ
Ablativedhavantyāḥ dhavantībhyām dhavantībhyaḥ
Genitivedhavantyāḥ dhavantyoḥ dhavantīnām
Locativedhavantyām dhavantyoḥ dhavantīṣu

Compound dhavanti - dhavantī -

Adverb -dhavanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria