Declension table of ?dadhavvas

Deva

MasculineSingularDualPlural
Nominativedadhavvān dadhavvāṃsau dadhavvāṃsaḥ
Vocativedadhavvan dadhavvāṃsau dadhavvāṃsaḥ
Accusativedadhavvāṃsam dadhavvāṃsau dadhavuṣaḥ
Instrumentaldadhavuṣā dadhavvadbhyām dadhavvadbhiḥ
Dativedadhavuṣe dadhavvadbhyām dadhavvadbhyaḥ
Ablativedadhavuṣaḥ dadhavvadbhyām dadhavvadbhyaḥ
Genitivedadhavuṣaḥ dadhavuṣoḥ dadhavuṣām
Locativedadhavuṣi dadhavuṣoḥ dadhavvatsu

Compound dadhavvat -

Adverb -dadhavvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria