तिङन्तावली ?धव्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमधवति धवतः धवन्ति
मध्यमधवसि धवथः धवथ
उत्तमधवामि धवावः धवामः


आत्मनेपदेएकद्विबहु
प्रथमधवते धवेते धवन्ते
मध्यमधवसे धवेथे धवध्वे
उत्तमधवे धवावहे धवामहे


कर्मणिएकद्विबहु
प्रथमधव्यते धव्येते धव्यन्ते
मध्यमधव्यसे धव्येथे धव्यध्वे
उत्तमधव्ये धव्यावहे धव्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअधवत् अधवताम् अधवन्
मध्यमअधवः अधवतम् अधवत
उत्तमअधवम् अधवाव अधवाम


आत्मनेपदेएकद्विबहु
प्रथमअधवत अधवेताम् अधवन्त
मध्यमअधवथाः अधवेथाम् अधवध्वम्
उत्तमअधवे अधवावहि अधवामहि


कर्मणिएकद्विबहु
प्रथमअधव्यत अधव्येताम् अधव्यन्त
मध्यमअधव्यथाः अधव्येथाम् अधव्यध्वम्
उत्तमअधव्ये अधव्यावहि अधव्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमधवेत् धवेताम् धवेयुः
मध्यमधवेः धवेतम् धवेत
उत्तमधवेयम् धवेव धवेम


आत्मनेपदेएकद्विबहु
प्रथमधवेत धवेयाताम् धवेरन्
मध्यमधवेथाः धवेयाथाम् धवेध्वम्
उत्तमधवेय धवेवहि धवेमहि


कर्मणिएकद्विबहु
प्रथमधव्येत धव्येयाताम् धव्येरन्
मध्यमधव्येथाः धव्येयाथाम् धव्येध्वम्
उत्तमधव्येय धव्येवहि धव्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमधवतु धवताम् धवन्तु
मध्यमधव धवतम् धवत
उत्तमधवानि धवाव धवाम


आत्मनेपदेएकद्विबहु
प्रथमधवताम् धवेताम् धवन्ताम्
मध्यमधवस्व धवेथाम् धवध्वम्
उत्तमधवै धवावहै धवामहै


कर्मणिएकद्विबहु
प्रथमधव्यताम् धव्येताम् धव्यन्ताम्
मध्यमधव्यस्व धव्येथाम् धव्यध्वम्
उत्तमधव्यै धव्यावहै धव्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमधविष्यति धविष्यतः धविष्यन्ति
मध्यमधविष्यसि धविष्यथः धविष्यथ
उत्तमधविष्यामि धविष्यावः धविष्यामः


आत्मनेपदेएकद्विबहु
प्रथमधविष्यते धविष्येते धविष्यन्ते
मध्यमधविष्यसे धविष्येथे धविष्यध्वे
उत्तमधविष्ये धविष्यावहे धविष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमधविता धवितारौ धवितारः
मध्यमधवितासि धवितास्थः धवितास्थ
उत्तमधवितास्मि धवितास्वः धवितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमदधाव दधवतुः दधवुः
मध्यमदधविथ दधवथुः दधव
उत्तमदधाव दधव दधविव दधविम


आत्मनेपदेएकद्विबहु
प्रथमदधवे दधवाते दधविरे
मध्यमदधविषे दधवाथे दधविध्वे
उत्तमदधवे दधविवहे दधविमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमधव्यात् धव्यास्ताम् धव्यासुः
मध्यमधव्याः धव्यास्तम् धव्यास्त
उत्तमधव्यासम् धव्यास्व धव्यास्म

कृदन्त

क्त
धव्त m. n. धव्ता f.

क्तवतु
धव्तवत् m. n. धव्तवती f.

शतृ
धवत् m. n. धवन्ती f.

शानच्
धवमान m. n. धवमाना f.

शानच् कर्मणि
धव्यमान m. n. धव्यमाना f.

लुडादेश पर
धविष्यत् m. n. धविष्यन्ती f.

लुडादेश आत्म
धविष्यमाण m. n. धविष्यमाणा f.

तव्य
धवितव्य m. n. धवितव्या f.

यत्
धाव्य m. n. धाव्या f.

अनीयर्
धवनीय m. n. धवनीया f.

लिडादेश पर
दधव्वस् m. n. दधवुषी f.

लिडादेश आत्म
दधवान m. n. दधवाना f.

अव्यय

तुमुन्
धवितुम्

क्त्वा
धव्त्वा

ल्यप्
॰धव्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria