Declension table of ?dhavamāna

Deva

NeuterSingularDualPlural
Nominativedhavamānam dhavamāne dhavamānāni
Vocativedhavamāna dhavamāne dhavamānāni
Accusativedhavamānam dhavamāne dhavamānāni
Instrumentaldhavamānena dhavamānābhyām dhavamānaiḥ
Dativedhavamānāya dhavamānābhyām dhavamānebhyaḥ
Ablativedhavamānāt dhavamānābhyām dhavamānebhyaḥ
Genitivedhavamānasya dhavamānayoḥ dhavamānānām
Locativedhavamāne dhavamānayoḥ dhavamāneṣu

Compound dhavamāna -

Adverb -dhavamānam -dhavamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria