Declension table of ?dhāvya

Deva

MasculineSingularDualPlural
Nominativedhāvyaḥ dhāvyau dhāvyāḥ
Vocativedhāvya dhāvyau dhāvyāḥ
Accusativedhāvyam dhāvyau dhāvyān
Instrumentaldhāvyena dhāvyābhyām dhāvyaiḥ dhāvyebhiḥ
Dativedhāvyāya dhāvyābhyām dhāvyebhyaḥ
Ablativedhāvyāt dhāvyābhyām dhāvyebhyaḥ
Genitivedhāvyasya dhāvyayoḥ dhāvyānām
Locativedhāvye dhāvyayoḥ dhāvyeṣu

Compound dhāvya -

Adverb -dhāvyam -dhāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria