Declension table of ?dhavyamāna

Deva

MasculineSingularDualPlural
Nominativedhavyamānaḥ dhavyamānau dhavyamānāḥ
Vocativedhavyamāna dhavyamānau dhavyamānāḥ
Accusativedhavyamānam dhavyamānau dhavyamānān
Instrumentaldhavyamānena dhavyamānābhyām dhavyamānaiḥ dhavyamānebhiḥ
Dativedhavyamānāya dhavyamānābhyām dhavyamānebhyaḥ
Ablativedhavyamānāt dhavyamānābhyām dhavyamānebhyaḥ
Genitivedhavyamānasya dhavyamānayoḥ dhavyamānānām
Locativedhavyamāne dhavyamānayoḥ dhavyamāneṣu

Compound dhavyamāna -

Adverb -dhavyamānam -dhavyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria