Declension table of ?dhavanīya

Deva

MasculineSingularDualPlural
Nominativedhavanīyaḥ dhavanīyau dhavanīyāḥ
Vocativedhavanīya dhavanīyau dhavanīyāḥ
Accusativedhavanīyam dhavanīyau dhavanīyān
Instrumentaldhavanīyena dhavanīyābhyām dhavanīyaiḥ dhavanīyebhiḥ
Dativedhavanīyāya dhavanīyābhyām dhavanīyebhyaḥ
Ablativedhavanīyāt dhavanīyābhyām dhavanīyebhyaḥ
Genitivedhavanīyasya dhavanīyayoḥ dhavanīyānām
Locativedhavanīye dhavanīyayoḥ dhavanīyeṣu

Compound dhavanīya -

Adverb -dhavanīyam -dhavanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria