Declension table of ?dhāvya

Deva

NeuterSingularDualPlural
Nominativedhāvyam dhāvye dhāvyāni
Vocativedhāvya dhāvye dhāvyāni
Accusativedhāvyam dhāvye dhāvyāni
Instrumentaldhāvyena dhāvyābhyām dhāvyaiḥ
Dativedhāvyāya dhāvyābhyām dhāvyebhyaḥ
Ablativedhāvyāt dhāvyābhyām dhāvyebhyaḥ
Genitivedhāvyasya dhāvyayoḥ dhāvyānām
Locativedhāvye dhāvyayoḥ dhāvyeṣu

Compound dhāvya -

Adverb -dhāvyam -dhāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria