Declension table of ?dadhavuṣī

Deva

FeminineSingularDualPlural
Nominativedadhavuṣī dadhavuṣyau dadhavuṣyaḥ
Vocativedadhavuṣi dadhavuṣyau dadhavuṣyaḥ
Accusativedadhavuṣīm dadhavuṣyau dadhavuṣīḥ
Instrumentaldadhavuṣyā dadhavuṣībhyām dadhavuṣībhiḥ
Dativedadhavuṣyai dadhavuṣībhyām dadhavuṣībhyaḥ
Ablativedadhavuṣyāḥ dadhavuṣībhyām dadhavuṣībhyaḥ
Genitivedadhavuṣyāḥ dadhavuṣyoḥ dadhavuṣīṇām
Locativedadhavuṣyām dadhavuṣyoḥ dadhavuṣīṣu

Compound dadhavuṣi - dadhavuṣī -

Adverb -dadhavuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria