Declension table of ?dhaviṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedhaviṣyamāṇā dhaviṣyamāṇe dhaviṣyamāṇāḥ
Vocativedhaviṣyamāṇe dhaviṣyamāṇe dhaviṣyamāṇāḥ
Accusativedhaviṣyamāṇām dhaviṣyamāṇe dhaviṣyamāṇāḥ
Instrumentaldhaviṣyamāṇayā dhaviṣyamāṇābhyām dhaviṣyamāṇābhiḥ
Dativedhaviṣyamāṇāyai dhaviṣyamāṇābhyām dhaviṣyamāṇābhyaḥ
Ablativedhaviṣyamāṇāyāḥ dhaviṣyamāṇābhyām dhaviṣyamāṇābhyaḥ
Genitivedhaviṣyamāṇāyāḥ dhaviṣyamāṇayoḥ dhaviṣyamāṇānām
Locativedhaviṣyamāṇāyām dhaviṣyamāṇayoḥ dhaviṣyamāṇāsu

Adverb -dhaviṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria