Declension table of ?dhaviṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativedhaviṣyamāṇam dhaviṣyamāṇe dhaviṣyamāṇāni
Vocativedhaviṣyamāṇa dhaviṣyamāṇe dhaviṣyamāṇāni
Accusativedhaviṣyamāṇam dhaviṣyamāṇe dhaviṣyamāṇāni
Instrumentaldhaviṣyamāṇena dhaviṣyamāṇābhyām dhaviṣyamāṇaiḥ
Dativedhaviṣyamāṇāya dhaviṣyamāṇābhyām dhaviṣyamāṇebhyaḥ
Ablativedhaviṣyamāṇāt dhaviṣyamāṇābhyām dhaviṣyamāṇebhyaḥ
Genitivedhaviṣyamāṇasya dhaviṣyamāṇayoḥ dhaviṣyamāṇānām
Locativedhaviṣyamāṇe dhaviṣyamāṇayoḥ dhaviṣyamāṇeṣu

Compound dhaviṣyamāṇa -

Adverb -dhaviṣyamāṇam -dhaviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria