Declension table of ?dhavitavya

Deva

NeuterSingularDualPlural
Nominativedhavitavyam dhavitavye dhavitavyāni
Vocativedhavitavya dhavitavye dhavitavyāni
Accusativedhavitavyam dhavitavye dhavitavyāni
Instrumentaldhavitavyena dhavitavyābhyām dhavitavyaiḥ
Dativedhavitavyāya dhavitavyābhyām dhavitavyebhyaḥ
Ablativedhavitavyāt dhavitavyābhyām dhavitavyebhyaḥ
Genitivedhavitavyasya dhavitavyayoḥ dhavitavyānām
Locativedhavitavye dhavitavyayoḥ dhavitavyeṣu

Compound dhavitavya -

Adverb -dhavitavyam -dhavitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria