Conjugation tables of ?bhreṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstbhreṣāmi bhreṣāvaḥ bhreṣāmaḥ
Secondbhreṣasi bhreṣathaḥ bhreṣatha
Thirdbhreṣati bhreṣataḥ bhreṣanti


MiddleSingularDualPlural
Firstbhreṣe bhreṣāvahe bhreṣāmahe
Secondbhreṣase bhreṣethe bhreṣadhve
Thirdbhreṣate bhreṣete bhreṣante


PassiveSingularDualPlural
Firstbhreṣye bhreṣyāvahe bhreṣyāmahe
Secondbhreṣyase bhreṣyethe bhreṣyadhve
Thirdbhreṣyate bhreṣyete bhreṣyante


Imperfect

ActiveSingularDualPlural
Firstabhreṣam abhreṣāva abhreṣāma
Secondabhreṣaḥ abhreṣatam abhreṣata
Thirdabhreṣat abhreṣatām abhreṣan


MiddleSingularDualPlural
Firstabhreṣe abhreṣāvahi abhreṣāmahi
Secondabhreṣathāḥ abhreṣethām abhreṣadhvam
Thirdabhreṣata abhreṣetām abhreṣanta


PassiveSingularDualPlural
Firstabhreṣye abhreṣyāvahi abhreṣyāmahi
Secondabhreṣyathāḥ abhreṣyethām abhreṣyadhvam
Thirdabhreṣyata abhreṣyetām abhreṣyanta


Optative

ActiveSingularDualPlural
Firstbhreṣeyam bhreṣeva bhreṣema
Secondbhreṣeḥ bhreṣetam bhreṣeta
Thirdbhreṣet bhreṣetām bhreṣeyuḥ


MiddleSingularDualPlural
Firstbhreṣeya bhreṣevahi bhreṣemahi
Secondbhreṣethāḥ bhreṣeyāthām bhreṣedhvam
Thirdbhreṣeta bhreṣeyātām bhreṣeran


PassiveSingularDualPlural
Firstbhreṣyeya bhreṣyevahi bhreṣyemahi
Secondbhreṣyethāḥ bhreṣyeyāthām bhreṣyedhvam
Thirdbhreṣyeta bhreṣyeyātām bhreṣyeran


Imperative

ActiveSingularDualPlural
Firstbhreṣāṇi bhreṣāva bhreṣāma
Secondbhreṣa bhreṣatam bhreṣata
Thirdbhreṣatu bhreṣatām bhreṣantu


MiddleSingularDualPlural
Firstbhreṣai bhreṣāvahai bhreṣāmahai
Secondbhreṣasva bhreṣethām bhreṣadhvam
Thirdbhreṣatām bhreṣetām bhreṣantām


PassiveSingularDualPlural
Firstbhreṣyai bhreṣyāvahai bhreṣyāmahai
Secondbhreṣyasva bhreṣyethām bhreṣyadhvam
Thirdbhreṣyatām bhreṣyetām bhreṣyantām


Future

ActiveSingularDualPlural
Firstbhreṣiṣyāmi bhreṣiṣyāvaḥ bhreṣiṣyāmaḥ
Secondbhreṣiṣyasi bhreṣiṣyathaḥ bhreṣiṣyatha
Thirdbhreṣiṣyati bhreṣiṣyataḥ bhreṣiṣyanti


MiddleSingularDualPlural
Firstbhreṣiṣye bhreṣiṣyāvahe bhreṣiṣyāmahe
Secondbhreṣiṣyase bhreṣiṣyethe bhreṣiṣyadhve
Thirdbhreṣiṣyate bhreṣiṣyete bhreṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbhreṣitāsmi bhreṣitāsvaḥ bhreṣitāsmaḥ
Secondbhreṣitāsi bhreṣitāsthaḥ bhreṣitāstha
Thirdbhreṣitā bhreṣitārau bhreṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstbabhreṣa babhreṣiva babhreṣima
Secondbabhreṣitha babhreṣathuḥ babhreṣa
Thirdbabhreṣa babhreṣatuḥ babhreṣuḥ


MiddleSingularDualPlural
Firstbabhreṣe babhreṣivahe babhreṣimahe
Secondbabhreṣiṣe babhreṣāthe babhreṣidhve
Thirdbabhreṣe babhreṣāte babhreṣire


Benedictive

ActiveSingularDualPlural
Firstbhreṣyāsam bhreṣyāsva bhreṣyāsma
Secondbhreṣyāḥ bhreṣyāstam bhreṣyāsta
Thirdbhreṣyāt bhreṣyāstām bhreṣyāsuḥ

Participles

Past Passive Participle
bhreṣṭa m. n. bhreṣṭā f.

Past Active Participle
bhreṣṭavat m. n. bhreṣṭavatī f.

Present Active Participle
bhreṣat m. n. bhreṣantī f.

Present Middle Participle
bhreṣamāṇa m. n. bhreṣamāṇā f.

Present Passive Participle
bhreṣyamāṇa m. n. bhreṣyamāṇā f.

Future Active Participle
bhreṣiṣyat m. n. bhreṣiṣyantī f.

Future Middle Participle
bhreṣiṣyamāṇa m. n. bhreṣiṣyamāṇā f.

Future Passive Participle
bhreṣitavya m. n. bhreṣitavyā f.

Future Passive Participle
bhreṣya m. n. bhreṣyā f.

Future Passive Participle
bhreṣaṇīya m. n. bhreṣaṇīyā f.

Perfect Active Participle
babhreṣvas m. n. babhreṣuṣī f.

Perfect Middle Participle
babhreṣāṇa m. n. babhreṣāṇā f.

Indeclinable forms

Infinitive
bhreṣitum

Absolutive
bhreṣṭvā

Absolutive
-bhreṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria