Declension table of ?bhreṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativebhreṣyamāṇam bhreṣyamāṇe bhreṣyamāṇāni
Vocativebhreṣyamāṇa bhreṣyamāṇe bhreṣyamāṇāni
Accusativebhreṣyamāṇam bhreṣyamāṇe bhreṣyamāṇāni
Instrumentalbhreṣyamāṇena bhreṣyamāṇābhyām bhreṣyamāṇaiḥ
Dativebhreṣyamāṇāya bhreṣyamāṇābhyām bhreṣyamāṇebhyaḥ
Ablativebhreṣyamāṇāt bhreṣyamāṇābhyām bhreṣyamāṇebhyaḥ
Genitivebhreṣyamāṇasya bhreṣyamāṇayoḥ bhreṣyamāṇānām
Locativebhreṣyamāṇe bhreṣyamāṇayoḥ bhreṣyamāṇeṣu

Compound bhreṣyamāṇa -

Adverb -bhreṣyamāṇam -bhreṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria