Declension table of ?bhreṣṭa

Deva

NeuterSingularDualPlural
Nominativebhreṣṭam bhreṣṭe bhreṣṭāni
Vocativebhreṣṭa bhreṣṭe bhreṣṭāni
Accusativebhreṣṭam bhreṣṭe bhreṣṭāni
Instrumentalbhreṣṭena bhreṣṭābhyām bhreṣṭaiḥ
Dativebhreṣṭāya bhreṣṭābhyām bhreṣṭebhyaḥ
Ablativebhreṣṭāt bhreṣṭābhyām bhreṣṭebhyaḥ
Genitivebhreṣṭasya bhreṣṭayoḥ bhreṣṭānām
Locativebhreṣṭe bhreṣṭayoḥ bhreṣṭeṣu

Compound bhreṣṭa -

Adverb -bhreṣṭam -bhreṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria