Declension table of ?bhreṣitavya

Deva

NeuterSingularDualPlural
Nominativebhreṣitavyam bhreṣitavye bhreṣitavyāni
Vocativebhreṣitavya bhreṣitavye bhreṣitavyāni
Accusativebhreṣitavyam bhreṣitavye bhreṣitavyāni
Instrumentalbhreṣitavyena bhreṣitavyābhyām bhreṣitavyaiḥ
Dativebhreṣitavyāya bhreṣitavyābhyām bhreṣitavyebhyaḥ
Ablativebhreṣitavyāt bhreṣitavyābhyām bhreṣitavyebhyaḥ
Genitivebhreṣitavyasya bhreṣitavyayoḥ bhreṣitavyānām
Locativebhreṣitavye bhreṣitavyayoḥ bhreṣitavyeṣu

Compound bhreṣitavya -

Adverb -bhreṣitavyam -bhreṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria