Declension table of ?bhreṣiṣyat

Deva

NeuterSingularDualPlural
Nominativebhreṣiṣyat bhreṣiṣyantī bhreṣiṣyatī bhreṣiṣyanti
Vocativebhreṣiṣyat bhreṣiṣyantī bhreṣiṣyatī bhreṣiṣyanti
Accusativebhreṣiṣyat bhreṣiṣyantī bhreṣiṣyatī bhreṣiṣyanti
Instrumentalbhreṣiṣyatā bhreṣiṣyadbhyām bhreṣiṣyadbhiḥ
Dativebhreṣiṣyate bhreṣiṣyadbhyām bhreṣiṣyadbhyaḥ
Ablativebhreṣiṣyataḥ bhreṣiṣyadbhyām bhreṣiṣyadbhyaḥ
Genitivebhreṣiṣyataḥ bhreṣiṣyatoḥ bhreṣiṣyatām
Locativebhreṣiṣyati bhreṣiṣyatoḥ bhreṣiṣyatsu

Adverb -bhreṣiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria