Declension table of ?bhreṣiṣyat

Deva

MasculineSingularDualPlural
Nominativebhreṣiṣyan bhreṣiṣyantau bhreṣiṣyantaḥ
Vocativebhreṣiṣyan bhreṣiṣyantau bhreṣiṣyantaḥ
Accusativebhreṣiṣyantam bhreṣiṣyantau bhreṣiṣyataḥ
Instrumentalbhreṣiṣyatā bhreṣiṣyadbhyām bhreṣiṣyadbhiḥ
Dativebhreṣiṣyate bhreṣiṣyadbhyām bhreṣiṣyadbhyaḥ
Ablativebhreṣiṣyataḥ bhreṣiṣyadbhyām bhreṣiṣyadbhyaḥ
Genitivebhreṣiṣyataḥ bhreṣiṣyatoḥ bhreṣiṣyatām
Locativebhreṣiṣyati bhreṣiṣyatoḥ bhreṣiṣyatsu

Compound bhreṣiṣyat -

Adverb -bhreṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria