Declension table of ?bhreṣiṣyantī

Deva

FeminineSingularDualPlural
Nominativebhreṣiṣyantī bhreṣiṣyantyau bhreṣiṣyantyaḥ
Vocativebhreṣiṣyanti bhreṣiṣyantyau bhreṣiṣyantyaḥ
Accusativebhreṣiṣyantīm bhreṣiṣyantyau bhreṣiṣyantīḥ
Instrumentalbhreṣiṣyantyā bhreṣiṣyantībhyām bhreṣiṣyantībhiḥ
Dativebhreṣiṣyantyai bhreṣiṣyantībhyām bhreṣiṣyantībhyaḥ
Ablativebhreṣiṣyantyāḥ bhreṣiṣyantībhyām bhreṣiṣyantībhyaḥ
Genitivebhreṣiṣyantyāḥ bhreṣiṣyantyoḥ bhreṣiṣyantīnām
Locativebhreṣiṣyantyām bhreṣiṣyantyoḥ bhreṣiṣyantīṣu

Compound bhreṣiṣyanti - bhreṣiṣyantī -

Adverb -bhreṣiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria