Declension table of ?babhreṣāṇa

Deva

NeuterSingularDualPlural
Nominativebabhreṣāṇam babhreṣāṇe babhreṣāṇāni
Vocativebabhreṣāṇa babhreṣāṇe babhreṣāṇāni
Accusativebabhreṣāṇam babhreṣāṇe babhreṣāṇāni
Instrumentalbabhreṣāṇena babhreṣāṇābhyām babhreṣāṇaiḥ
Dativebabhreṣāṇāya babhreṣāṇābhyām babhreṣāṇebhyaḥ
Ablativebabhreṣāṇāt babhreṣāṇābhyām babhreṣāṇebhyaḥ
Genitivebabhreṣāṇasya babhreṣāṇayoḥ babhreṣāṇānām
Locativebabhreṣāṇe babhreṣāṇayoḥ babhreṣāṇeṣu

Compound babhreṣāṇa -

Adverb -babhreṣāṇam -babhreṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria