Declension table of ?bhreṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativebhreṣaṇīyā bhreṣaṇīye bhreṣaṇīyāḥ
Vocativebhreṣaṇīye bhreṣaṇīye bhreṣaṇīyāḥ
Accusativebhreṣaṇīyām bhreṣaṇīye bhreṣaṇīyāḥ
Instrumentalbhreṣaṇīyayā bhreṣaṇīyābhyām bhreṣaṇīyābhiḥ
Dativebhreṣaṇīyāyai bhreṣaṇīyābhyām bhreṣaṇīyābhyaḥ
Ablativebhreṣaṇīyāyāḥ bhreṣaṇīyābhyām bhreṣaṇīyābhyaḥ
Genitivebhreṣaṇīyāyāḥ bhreṣaṇīyayoḥ bhreṣaṇīyānām
Locativebhreṣaṇīyāyām bhreṣaṇīyayoḥ bhreṣaṇīyāsu

Adverb -bhreṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria