Declension table of ?bhreṣṭavat

Deva

MasculineSingularDualPlural
Nominativebhreṣṭavān bhreṣṭavantau bhreṣṭavantaḥ
Vocativebhreṣṭavan bhreṣṭavantau bhreṣṭavantaḥ
Accusativebhreṣṭavantam bhreṣṭavantau bhreṣṭavataḥ
Instrumentalbhreṣṭavatā bhreṣṭavadbhyām bhreṣṭavadbhiḥ
Dativebhreṣṭavate bhreṣṭavadbhyām bhreṣṭavadbhyaḥ
Ablativebhreṣṭavataḥ bhreṣṭavadbhyām bhreṣṭavadbhyaḥ
Genitivebhreṣṭavataḥ bhreṣṭavatoḥ bhreṣṭavatām
Locativebhreṣṭavati bhreṣṭavatoḥ bhreṣṭavatsu

Compound bhreṣṭavat -

Adverb -bhreṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria