Declension table of ?bhreṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativebhreṣyamāṇaḥ bhreṣyamāṇau bhreṣyamāṇāḥ
Vocativebhreṣyamāṇa bhreṣyamāṇau bhreṣyamāṇāḥ
Accusativebhreṣyamāṇam bhreṣyamāṇau bhreṣyamāṇān
Instrumentalbhreṣyamāṇena bhreṣyamāṇābhyām bhreṣyamāṇaiḥ bhreṣyamāṇebhiḥ
Dativebhreṣyamāṇāya bhreṣyamāṇābhyām bhreṣyamāṇebhyaḥ
Ablativebhreṣyamāṇāt bhreṣyamāṇābhyām bhreṣyamāṇebhyaḥ
Genitivebhreṣyamāṇasya bhreṣyamāṇayoḥ bhreṣyamāṇānām
Locativebhreṣyamāṇe bhreṣyamāṇayoḥ bhreṣyamāṇeṣu

Compound bhreṣyamāṇa -

Adverb -bhreṣyamāṇam -bhreṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria