Declension table of ?bhreṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebhreṣyamāṇā bhreṣyamāṇe bhreṣyamāṇāḥ
Vocativebhreṣyamāṇe bhreṣyamāṇe bhreṣyamāṇāḥ
Accusativebhreṣyamāṇām bhreṣyamāṇe bhreṣyamāṇāḥ
Instrumentalbhreṣyamāṇayā bhreṣyamāṇābhyām bhreṣyamāṇābhiḥ
Dativebhreṣyamāṇāyai bhreṣyamāṇābhyām bhreṣyamāṇābhyaḥ
Ablativebhreṣyamāṇāyāḥ bhreṣyamāṇābhyām bhreṣyamāṇābhyaḥ
Genitivebhreṣyamāṇāyāḥ bhreṣyamāṇayoḥ bhreṣyamāṇānām
Locativebhreṣyamāṇāyām bhreṣyamāṇayoḥ bhreṣyamāṇāsu

Adverb -bhreṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria