Declension table of ?bhreṣṭavat

Deva

NeuterSingularDualPlural
Nominativebhreṣṭavat bhreṣṭavantī bhreṣṭavatī bhreṣṭavanti
Vocativebhreṣṭavat bhreṣṭavantī bhreṣṭavatī bhreṣṭavanti
Accusativebhreṣṭavat bhreṣṭavantī bhreṣṭavatī bhreṣṭavanti
Instrumentalbhreṣṭavatā bhreṣṭavadbhyām bhreṣṭavadbhiḥ
Dativebhreṣṭavate bhreṣṭavadbhyām bhreṣṭavadbhyaḥ
Ablativebhreṣṭavataḥ bhreṣṭavadbhyām bhreṣṭavadbhyaḥ
Genitivebhreṣṭavataḥ bhreṣṭavatoḥ bhreṣṭavatām
Locativebhreṣṭavati bhreṣṭavatoḥ bhreṣṭavatsu

Adverb -bhreṣṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria