Declension table of ?babhreṣuṣī

Deva

FeminineSingularDualPlural
Nominativebabhreṣuṣī babhreṣuṣyau babhreṣuṣyaḥ
Vocativebabhreṣuṣi babhreṣuṣyau babhreṣuṣyaḥ
Accusativebabhreṣuṣīm babhreṣuṣyau babhreṣuṣīḥ
Instrumentalbabhreṣuṣyā babhreṣuṣībhyām babhreṣuṣībhiḥ
Dativebabhreṣuṣyai babhreṣuṣībhyām babhreṣuṣībhyaḥ
Ablativebabhreṣuṣyāḥ babhreṣuṣībhyām babhreṣuṣībhyaḥ
Genitivebabhreṣuṣyāḥ babhreṣuṣyoḥ babhreṣuṣīṇām
Locativebabhreṣuṣyām babhreṣuṣyoḥ babhreṣuṣīṣu

Compound babhreṣuṣi - babhreṣuṣī -

Adverb -babhreṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria