Declension table of ?bhreṣamāṇa

Deva

NeuterSingularDualPlural
Nominativebhreṣamāṇam bhreṣamāṇe bhreṣamāṇāni
Vocativebhreṣamāṇa bhreṣamāṇe bhreṣamāṇāni
Accusativebhreṣamāṇam bhreṣamāṇe bhreṣamāṇāni
Instrumentalbhreṣamāṇena bhreṣamāṇābhyām bhreṣamāṇaiḥ
Dativebhreṣamāṇāya bhreṣamāṇābhyām bhreṣamāṇebhyaḥ
Ablativebhreṣamāṇāt bhreṣamāṇābhyām bhreṣamāṇebhyaḥ
Genitivebhreṣamāṇasya bhreṣamāṇayoḥ bhreṣamāṇānām
Locativebhreṣamāṇe bhreṣamāṇayoḥ bhreṣamāṇeṣu

Compound bhreṣamāṇa -

Adverb -bhreṣamāṇam -bhreṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria