Declension table of ?babhreṣāṇā

Deva

FeminineSingularDualPlural
Nominativebabhreṣāṇā babhreṣāṇe babhreṣāṇāḥ
Vocativebabhreṣāṇe babhreṣāṇe babhreṣāṇāḥ
Accusativebabhreṣāṇām babhreṣāṇe babhreṣāṇāḥ
Instrumentalbabhreṣāṇayā babhreṣāṇābhyām babhreṣāṇābhiḥ
Dativebabhreṣāṇāyai babhreṣāṇābhyām babhreṣāṇābhyaḥ
Ablativebabhreṣāṇāyāḥ babhreṣāṇābhyām babhreṣāṇābhyaḥ
Genitivebabhreṣāṇāyāḥ babhreṣāṇayoḥ babhreṣāṇānām
Locativebabhreṣāṇāyām babhreṣāṇayoḥ babhreṣāṇāsu

Adverb -babhreṣāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria