Declension table of ?bhreṣitavya

Deva

MasculineSingularDualPlural
Nominativebhreṣitavyaḥ bhreṣitavyau bhreṣitavyāḥ
Vocativebhreṣitavya bhreṣitavyau bhreṣitavyāḥ
Accusativebhreṣitavyam bhreṣitavyau bhreṣitavyān
Instrumentalbhreṣitavyena bhreṣitavyābhyām bhreṣitavyaiḥ bhreṣitavyebhiḥ
Dativebhreṣitavyāya bhreṣitavyābhyām bhreṣitavyebhyaḥ
Ablativebhreṣitavyāt bhreṣitavyābhyām bhreṣitavyebhyaḥ
Genitivebhreṣitavyasya bhreṣitavyayoḥ bhreṣitavyānām
Locativebhreṣitavye bhreṣitavyayoḥ bhreṣitavyeṣu

Compound bhreṣitavya -

Adverb -bhreṣitavyam -bhreṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria