Declension table of ?bhreṣamāṇa

Deva

MasculineSingularDualPlural
Nominativebhreṣamāṇaḥ bhreṣamāṇau bhreṣamāṇāḥ
Vocativebhreṣamāṇa bhreṣamāṇau bhreṣamāṇāḥ
Accusativebhreṣamāṇam bhreṣamāṇau bhreṣamāṇān
Instrumentalbhreṣamāṇena bhreṣamāṇābhyām bhreṣamāṇaiḥ bhreṣamāṇebhiḥ
Dativebhreṣamāṇāya bhreṣamāṇābhyām bhreṣamāṇebhyaḥ
Ablativebhreṣamāṇāt bhreṣamāṇābhyām bhreṣamāṇebhyaḥ
Genitivebhreṣamāṇasya bhreṣamāṇayoḥ bhreṣamāṇānām
Locativebhreṣamāṇe bhreṣamāṇayoḥ bhreṣamāṇeṣu

Compound bhreṣamāṇa -

Adverb -bhreṣamāṇam -bhreṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria