Declension table of ?bhreṣaṇīya

Deva

MasculineSingularDualPlural
Nominativebhreṣaṇīyaḥ bhreṣaṇīyau bhreṣaṇīyāḥ
Vocativebhreṣaṇīya bhreṣaṇīyau bhreṣaṇīyāḥ
Accusativebhreṣaṇīyam bhreṣaṇīyau bhreṣaṇīyān
Instrumentalbhreṣaṇīyena bhreṣaṇīyābhyām bhreṣaṇīyaiḥ bhreṣaṇīyebhiḥ
Dativebhreṣaṇīyāya bhreṣaṇīyābhyām bhreṣaṇīyebhyaḥ
Ablativebhreṣaṇīyāt bhreṣaṇīyābhyām bhreṣaṇīyebhyaḥ
Genitivebhreṣaṇīyasya bhreṣaṇīyayoḥ bhreṣaṇīyānām
Locativebhreṣaṇīye bhreṣaṇīyayoḥ bhreṣaṇīyeṣu

Compound bhreṣaṇīya -

Adverb -bhreṣaṇīyam -bhreṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria