Declension table of ?bhreṣṭavatī

Deva

FeminineSingularDualPlural
Nominativebhreṣṭavatī bhreṣṭavatyau bhreṣṭavatyaḥ
Vocativebhreṣṭavati bhreṣṭavatyau bhreṣṭavatyaḥ
Accusativebhreṣṭavatīm bhreṣṭavatyau bhreṣṭavatīḥ
Instrumentalbhreṣṭavatyā bhreṣṭavatībhyām bhreṣṭavatībhiḥ
Dativebhreṣṭavatyai bhreṣṭavatībhyām bhreṣṭavatībhyaḥ
Ablativebhreṣṭavatyāḥ bhreṣṭavatībhyām bhreṣṭavatībhyaḥ
Genitivebhreṣṭavatyāḥ bhreṣṭavatyoḥ bhreṣṭavatīnām
Locativebhreṣṭavatyām bhreṣṭavatyoḥ bhreṣṭavatīṣu

Compound bhreṣṭavati - bhreṣṭavatī -

Adverb -bhreṣṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria