Conjugation tables of anuvyadh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstanuvyadhyāmi anuvyadhyāvaḥ anuvyadhyāmaḥ
Secondanuvyadhyasi anuvyadhyathaḥ anuvyadhyatha
Thirdanuvyadhyati anuvyadhyataḥ anuvyadhyanti


MiddleSingularDualPlural
Firstanuvyadhye anuvyadhyāvahe anuvyadhyāmahe
Secondanuvyadhyase anuvyadhyethe anuvyadhyadhve
Thirdanuvyadhyate anuvyadhyete anuvyadhyante


PassiveSingularDualPlural
Firstanuvyadhye anuvyadhyāvahe anuvyadhyāmahe
Secondanuvyadhyase anuvyadhyethe anuvyadhyadhve
Thirdanuvyadhyate anuvyadhyete anuvyadhyante


Imperfect

ActiveSingularDualPlural
Firstānuvyadhyam ānuvyadhyāva ānuvyadhyāma
Secondānuvyadhyaḥ ānuvyadhyatam ānuvyadhyata
Thirdānuvyadhyat ānuvyadhyatām ānuvyadhyan


MiddleSingularDualPlural
Firstānuvyadhye ānuvyadhyāvahi ānuvyadhyāmahi
Secondānuvyadhyathāḥ ānuvyadhyethām ānuvyadhyadhvam
Thirdānuvyadhyata ānuvyadhyetām ānuvyadhyanta


PassiveSingularDualPlural
Firstānuvyadhye ānuvyadhyāvahi ānuvyadhyāmahi
Secondānuvyadhyathāḥ ānuvyadhyethām ānuvyadhyadhvam
Thirdānuvyadhyata ānuvyadhyetām ānuvyadhyanta


Optative

ActiveSingularDualPlural
Firstanuvyadhyeyam anuvyadhyeva anuvyadhyema
Secondanuvyadhyeḥ anuvyadhyetam anuvyadhyeta
Thirdanuvyadhyet anuvyadhyetām anuvyadhyeyuḥ


MiddleSingularDualPlural
Firstanuvyadhyeya anuvyadhyevahi anuvyadhyemahi
Secondanuvyadhyethāḥ anuvyadhyeyāthām anuvyadhyedhvam
Thirdanuvyadhyeta anuvyadhyeyātām anuvyadhyeran


PassiveSingularDualPlural
Firstanuvyadhyeya anuvyadhyevahi anuvyadhyemahi
Secondanuvyadhyethāḥ anuvyadhyeyāthām anuvyadhyedhvam
Thirdanuvyadhyeta anuvyadhyeyātām anuvyadhyeran


Imperative

ActiveSingularDualPlural
Firstanuvyadhyāni anuvyadhyāva anuvyadhyāma
Secondanuvyadhya anuvyadhyatam anuvyadhyata
Thirdanuvyadhyatu anuvyadhyatām anuvyadhyantu


MiddleSingularDualPlural
Firstanuvyadhyai anuvyadhyāvahai anuvyadhyāmahai
Secondanuvyadhyasva anuvyadhyethām anuvyadhyadhvam
Thirdanuvyadhyatām anuvyadhyetām anuvyadhyantām


PassiveSingularDualPlural
Firstanuvyadhyai anuvyadhyāvahai anuvyadhyāmahai
Secondanuvyadhyasva anuvyadhyethām anuvyadhyadhvam
Thirdanuvyadhyatām anuvyadhyetām anuvyadhyantām


Future

ActiveSingularDualPlural
Firstanuvyadhiṣyāmi anuvyadhiṣyāvaḥ anuvyadhiṣyāmaḥ
Secondanuvyadhiṣyasi anuvyadhiṣyathaḥ anuvyadhiṣyatha
Thirdanuvyadhiṣyati anuvyadhiṣyataḥ anuvyadhiṣyanti


MiddleSingularDualPlural
Firstanuvyadhiṣye anuvyadhiṣyāvahe anuvyadhiṣyāmahe
Secondanuvyadhiṣyase anuvyadhiṣyethe anuvyadhiṣyadhve
Thirdanuvyadhiṣyate anuvyadhiṣyete anuvyadhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstanuvyadhitāsmi anuvyadhitāsvaḥ anuvyadhitāsmaḥ
Secondanuvyadhitāsi anuvyadhitāsthaḥ anuvyadhitāstha
Thirdanuvyadhitā anuvyadhitārau anuvyadhitāraḥ


Perfect

ActiveSingularDualPlural
Firstananuvyadha ananuvyadhiva ananuvyadhima
Secondananuvyadhitha ananuvyadhathuḥ ananuvyadha
Thirdananuvyadha ananuvyadhatuḥ ananuvyadhuḥ


MiddleSingularDualPlural
Firstananuvyadhe ananuvyadhivahe ananuvyadhimahe
Secondananuvyadhiṣe ananuvyadhāthe ananuvyadhidhve
Thirdananuvyadhe ananuvyadhāte ananuvyadhire


Benedictive

ActiveSingularDualPlural
Firstanuvyadhyāsam anuvyadhyāsva anuvyadhyāsma
Secondanuvyadhyāḥ anuvyadhyāstam anuvyadhyāsta
Thirdanuvyadhyāt anuvyadhyāstām anuvyadhyāsuḥ

Participles

Past Passive Participle
anuvyaddha m. n. anuvyaddhā f.

Past Active Participle
anuvyaddhavat m. n. anuvyaddhavatī f.

Present Active Participle
anuvyadhyat m. n. anuvyadhyantī f.

Present Middle Participle
anuvyadhyamāna m. n. anuvyadhyamānā f.

Present Passive Participle
anuvyadhyamāna m. n. anuvyadhyamānā f.

Future Active Participle
anuvyadhiṣyat m. n. anuvyadhiṣyantī f.

Future Middle Participle
anuvyadhiṣyamāṇa m. n. anuvyadhiṣyamāṇā f.

Future Passive Participle
anuvyadhitavya m. n. anuvyadhitavyā f.

Future Passive Participle
anuvyādhya m. n. anuvyādhyā f.

Future Passive Participle
anuvyadhanīya m. n. anuvyadhanīyā f.

Perfect Active Participle
ananuvyadhvas m. n. ananuvyadhuṣī f.

Perfect Middle Participle
ananuvyadhāna m. n. ananuvyadhānā f.

Indeclinable forms

Infinitive
anuvyadhitum

Absolutive
anuvyaddhvā

Absolutive
-anuvyadhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria