Declension table of ?anuvyadhiṣyantī

Deva

FeminineSingularDualPlural
Nominativeanuvyadhiṣyantī anuvyadhiṣyantyau anuvyadhiṣyantyaḥ
Vocativeanuvyadhiṣyanti anuvyadhiṣyantyau anuvyadhiṣyantyaḥ
Accusativeanuvyadhiṣyantīm anuvyadhiṣyantyau anuvyadhiṣyantīḥ
Instrumentalanuvyadhiṣyantyā anuvyadhiṣyantībhyām anuvyadhiṣyantībhiḥ
Dativeanuvyadhiṣyantyai anuvyadhiṣyantībhyām anuvyadhiṣyantībhyaḥ
Ablativeanuvyadhiṣyantyāḥ anuvyadhiṣyantībhyām anuvyadhiṣyantībhyaḥ
Genitiveanuvyadhiṣyantyāḥ anuvyadhiṣyantyoḥ anuvyadhiṣyantīnām
Locativeanuvyadhiṣyantyām anuvyadhiṣyantyoḥ anuvyadhiṣyantīṣu

Compound anuvyadhiṣyanti - anuvyadhiṣyantī -

Adverb -anuvyadhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria